Declension table of jña

Deva

MasculineSingularDualPlural
Nominativejñaḥ jñau jñāḥ
Vocativejña jñau jñāḥ
Accusativejñam jñau jñān
Instrumentaljñena jñābhyām jñaiḥ jñebhiḥ
Dativejñāya jñābhyām jñebhyaḥ
Ablativejñāt jñābhyām jñebhyaḥ
Genitivejñasya jñayoḥ jñānām
Locativejñe jñayoḥ jñeṣu

Compound jña -

Adverb -jñam -jñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria