सुबन्तावली ?इवर्ण

Roma

पुमान्एकद्विबहु
प्रथमाइवर्णः इवर्णौ इवर्णाः
सम्बोधनम्इवर्ण इवर्णौ इवर्णाः
द्वितीयाइवर्णम् इवर्णौ इवर्णान्
तृतीयाइवर्णेन इवर्णाभ्याम् इवर्णैः इवर्णेभिः
चतुर्थीइवर्णाय इवर्णाभ्याम् इवर्णेभ्यः
पञ्चमीइवर्णात् इवर्णाभ्याम् इवर्णेभ्यः
षष्ठीइवर्णस्य इवर्णयोः इवर्णानाम्
सप्तमीइवर्णे इवर्णयोः इवर्णेषु

समास इवर्ण

अव्यय ॰इवर्णम् ॰इवर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria