सुबन्तावली ?इतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाइतवत् इतवन्ती इतवती इतवन्ति
सम्बोधनम्इतवत् इतवन्ती इतवती इतवन्ति
द्वितीयाइतवत् इतवन्ती इतवती इतवन्ति
तृतीयाइतवता इतवद्भ्याम् इतवद्भिः
चतुर्थीइतवते इतवद्भ्याम् इतवद्भ्यः
पञ्चमीइतवतः इतवद्भ्याम् इतवद्भ्यः
षष्ठीइतवतः इतवतोः इतवताम्
सप्तमीइतवति इतवतोः इतवत्सु

अव्यय ॰इतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria