सुबन्तावली ?इतरेतरप्रत्ययत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाइतरेतरप्रत्ययत्वम् इतरेतरप्रत्ययत्वे इतरेतरप्रत्ययत्वानि
सम्बोधनम्इतरेतरप्रत्ययत्व इतरेतरप्रत्ययत्वे इतरेतरप्रत्ययत्वानि
द्वितीयाइतरेतरप्रत्ययत्वम् इतरेतरप्रत्ययत्वे इतरेतरप्रत्ययत्वानि
तृतीयाइतरेतरप्रत्ययत्वेन इतरेतरप्रत्ययत्वाभ्याम् इतरेतरप्रत्ययत्वैः
चतुर्थीइतरेतरप्रत्ययत्वाय इतरेतरप्रत्ययत्वाभ्याम् इतरेतरप्रत्ययत्वेभ्यः
पञ्चमीइतरेतरप्रत्ययत्वात् इतरेतरप्रत्ययत्वाभ्याम् इतरेतरप्रत्ययत्वेभ्यः
षष्ठीइतरेतरप्रत्ययत्वस्य इतरेतरप्रत्ययत्वयोः इतरेतरप्रत्ययत्वानाम्
सप्तमीइतरेतरप्रत्ययत्वे इतरेतरप्रत्ययत्वयोः इतरेतरप्रत्ययत्वेषु

समास इतरेतरप्रत्ययत्व

अव्यय ॰इतरेतरप्रत्ययत्वम् ॰इतरेतरप्रत्ययत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria