सुबन्तावली ?इतरेतरप्रत्यय

Roma

नपुंसकम्एकद्विबहु
प्रथमाइतरेतरप्रत्ययम् इतरेतरप्रत्यये इतरेतरप्रत्ययानि
सम्बोधनम्इतरेतरप्रत्यय इतरेतरप्रत्यये इतरेतरप्रत्ययानि
द्वितीयाइतरेतरप्रत्ययम् इतरेतरप्रत्यये इतरेतरप्रत्ययानि
तृतीयाइतरेतरप्रत्ययेन इतरेतरप्रत्ययाभ्याम् इतरेतरप्रत्ययैः
चतुर्थीइतरेतरप्रत्ययाय इतरेतरप्रत्ययाभ्याम् इतरेतरप्रत्ययेभ्यः
पञ्चमीइतरेतरप्रत्ययात् इतरेतरप्रत्ययाभ्याम् इतरेतरप्रत्ययेभ्यः
षष्ठीइतरेतरप्रत्ययस्य इतरेतरप्रत्यययोः इतरेतरप्रत्ययानाम्
सप्तमीइतरेतरप्रत्यये इतरेतरप्रत्यययोः इतरेतरप्रत्ययेषु

समास इतरेतरप्रत्यय

अव्यय ॰इतरेतरप्रत्ययम् ॰इतरेतरप्रत्ययात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria