Declension table of itaretaradvandva

Deva

MasculineSingularDualPlural
Nominativeitaretaradvandvaḥ itaretaradvandvau itaretaradvandvāḥ
Vocativeitaretaradvandva itaretaradvandvau itaretaradvandvāḥ
Accusativeitaretaradvandvam itaretaradvandvau itaretaradvandvān
Instrumentalitaretaradvandvena itaretaradvandvābhyām itaretaradvandvaiḥ itaretaradvandvebhiḥ
Dativeitaretaradvandvāya itaretaradvandvābhyām itaretaradvandvebhyaḥ
Ablativeitaretaradvandvāt itaretaradvandvābhyām itaretaradvandvebhyaḥ
Genitiveitaretaradvandvasya itaretaradvandvayoḥ itaretaradvandvānām
Locativeitaretaradvandve itaretaradvandvayoḥ itaretaradvandveṣu

Compound itaretaradvandva -

Adverb -itaretaradvandvam -itaretaradvandvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria