Declension table of itaravāraka

Deva

MasculineSingularDualPlural
Nominativeitaravārakaḥ itaravārakau itaravārakāḥ
Vocativeitaravāraka itaravārakau itaravārakāḥ
Accusativeitaravārakam itaravārakau itaravārakān
Instrumentalitaravārakeṇa itaravārakābhyām itaravārakaiḥ itaravārakebhiḥ
Dativeitaravārakāya itaravārakābhyām itaravārakebhyaḥ
Ablativeitaravārakāt itaravārakābhyām itaravārakebhyaḥ
Genitiveitaravārakasya itaravārakayoḥ itaravārakāṇām
Locativeitaravārake itaravārakayoḥ itaravārakeṣu

Compound itaravāraka -

Adverb -itaravārakam -itaravārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria