सुबन्तावली ?इरत्

Roma

पुमान्एकद्विबहु
प्रथमाइरन् इरन्तौ इरन्तः
सम्बोधनम्इरन् इरन्तौ इरन्तः
द्वितीयाइरन्तम् इरन्तौ इरतः
तृतीयाइरता इरद्भ्याम् इरद्भिः
चतुर्थीइरते इरद्भ्याम् इरद्भ्यः
पञ्चमीइरतः इरद्भ्याम् इरद्भ्यः
षष्ठीइरतः इरतोः इरताम्
सप्तमीइरति इरतोः इरत्सु

समास इरत्

अव्यय ॰इरन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria