सुबन्तावली ?इरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाइरणम् इरणे इरणानि
सम्बोधनम्इरण इरणे इरणानि
द्वितीयाइरणम् इरणे इरणानि
तृतीयाइरणेन इरणाभ्याम् इरणैः
चतुर्थीइरणाय इरणाभ्याम् इरणेभ्यः
पञ्चमीइरणात् इरणाभ्याम् इरणेभ्यः
षष्ठीइरणस्य इरणयोः इरणानाम्
सप्तमीइरणे इरणयोः इरणेषु

समास इरण

अव्यय ॰इरणम् ॰इरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria