सुबन्तावली ?इरम्मद्

Roma

पुमान्एकद्विबहु
प्रथमाइरम्मत् इरम्मदौ इरम्मदः
सम्बोधनम्इरम्मत् इरम्मदौ इरम्मदः
द्वितीयाइरम्मदम् इरम्मदौ इरम्मदः
तृतीयाइरम्मदा इरम्मद्भ्याम् इरम्मद्भिः
चतुर्थीइरम्मदे इरम्मद्भ्याम् इरम्मद्भ्यः
पञ्चमीइरम्मदः इरम्मद्भ्याम् इरम्मद्भ्यः
षष्ठीइरम्मदः इरम्मदोः इरम्मदाम्
सप्तमीइरम्मदि इरम्मदोः इरम्मत्सु

समास इरम्मत्

अव्यय ॰इरम्मत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria