Declension table of ?invyamāna

Deva

NeuterSingularDualPlural
Nominativeinvyamānam invyamāne invyamānāni
Vocativeinvyamāna invyamāne invyamānāni
Accusativeinvyamānam invyamāne invyamānāni
Instrumentalinvyamānena invyamānābhyām invyamānaiḥ
Dativeinvyamānāya invyamānābhyām invyamānebhyaḥ
Ablativeinvyamānāt invyamānābhyām invyamānebhyaḥ
Genitiveinvyamānasya invyamānayoḥ invyamānānām
Locativeinvyamāne invyamānayoḥ invyamāneṣu

Compound invyamāna -

Adverb -invyamānam -invyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria