Declension table of ?invyamāna

Deva

MasculineSingularDualPlural
Nominativeinvyamānaḥ invyamānau invyamānāḥ
Vocativeinvyamāna invyamānau invyamānāḥ
Accusativeinvyamānam invyamānau invyamānān
Instrumentalinvyamānena invyamānābhyām invyamānaiḥ invyamānebhiḥ
Dativeinvyamānāya invyamānābhyām invyamānebhyaḥ
Ablativeinvyamānāt invyamānābhyām invyamānebhyaḥ
Genitiveinvyamānasya invyamānayoḥ invyamānānām
Locativeinvyamāne invyamānayoḥ invyamāneṣu

Compound invyamāna -

Adverb -invyamānam -invyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria