Declension table of ?invya

Deva

NeuterSingularDualPlural
Nominativeinvyam invye invyāni
Vocativeinvya invye invyāni
Accusativeinvyam invye invyāni
Instrumentalinvyena invyābhyām invyaiḥ
Dativeinvyāya invyābhyām invyebhyaḥ
Ablativeinvyāt invyābhyām invyebhyaḥ
Genitiveinvyasya invyayoḥ invyānām
Locativeinvye invyayoḥ invyeṣu

Compound invya -

Adverb -invyam -invyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria