Declension table of ?inviṣyat

Deva

NeuterSingularDualPlural
Nominativeinviṣyat inviṣyantī inviṣyatī inviṣyanti
Vocativeinviṣyat inviṣyantī inviṣyatī inviṣyanti
Accusativeinviṣyat inviṣyantī inviṣyatī inviṣyanti
Instrumentalinviṣyatā inviṣyadbhyām inviṣyadbhiḥ
Dativeinviṣyate inviṣyadbhyām inviṣyadbhyaḥ
Ablativeinviṣyataḥ inviṣyadbhyām inviṣyadbhyaḥ
Genitiveinviṣyataḥ inviṣyatoḥ inviṣyatām
Locativeinviṣyati inviṣyatoḥ inviṣyatsu

Adverb -inviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria