सुबन्तावली ?इन्विष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाइन्विष्यन्ती इन्विष्यन्त्यौ इन्विष्यन्त्यः
सम्बोधनम्इन्विष्यन्ति इन्विष्यन्त्यौ इन्विष्यन्त्यः
द्वितीयाइन्विष्यन्तीम् इन्विष्यन्त्यौ इन्विष्यन्तीः
तृतीयाइन्विष्यन्त्या इन्विष्यन्तीभ्याम् इन्विष्यन्तीभिः
चतुर्थीइन्विष्यन्त्यै इन्विष्यन्तीभ्याम् इन्विष्यन्तीभ्यः
पञ्चमीइन्विष्यन्त्याः इन्विष्यन्तीभ्याम् इन्विष्यन्तीभ्यः
षष्ठीइन्विष्यन्त्याः इन्विष्यन्त्योः इन्विष्यन्तीनाम्
सप्तमीइन्विष्यन्त्याम् इन्विष्यन्त्योः इन्विष्यन्तीषु

समास इन्विष्यन्ति इन्विष्यन्ती

अव्यय ॰इन्विष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria