Declension table of ?invatī

Deva

FeminineSingularDualPlural
Nominativeinvatī invatyau invatyaḥ
Vocativeinvati invatyau invatyaḥ
Accusativeinvatīm invatyau invatīḥ
Instrumentalinvatyā invatībhyām invatībhiḥ
Dativeinvatyai invatībhyām invatībhyaḥ
Ablativeinvatyāḥ invatībhyām invatībhyaḥ
Genitiveinvatyāḥ invatyoḥ invatīnām
Locativeinvatyām invatyoḥ invatīṣu

Compound invati - invatī -

Adverb -invati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria