Declension table of ?invat

Deva

MasculineSingularDualPlural
Nominativeinvan invantau invantaḥ
Vocativeinvan invantau invantaḥ
Accusativeinvantam invantau invataḥ
Instrumentalinvatā invadbhyām invadbhiḥ
Dativeinvate invadbhyām invadbhyaḥ
Ablativeinvataḥ invadbhyām invadbhyaḥ
Genitiveinvataḥ invatoḥ invatām
Locativeinvati invatoḥ invatsu

Compound invat -

Adverb -invantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria