Declension table of ?invantī

Deva

FeminineSingularDualPlural
Nominativeinvantī invantyau invantyaḥ
Vocativeinvanti invantyau invantyaḥ
Accusativeinvantīm invantyau invantīḥ
Instrumentalinvantyā invantībhyām invantībhiḥ
Dativeinvantyai invantībhyām invantībhyaḥ
Ablativeinvantyāḥ invantībhyām invantībhyaḥ
Genitiveinvantyāḥ invantyoḥ invantīnām
Locativeinvantyām invantyoḥ invantīṣu

Compound invanti - invantī -

Adverb -invanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria