Declension table of ?invanīya

Deva

NeuterSingularDualPlural
Nominativeinvanīyam invanīye invanīyāni
Vocativeinvanīya invanīye invanīyāni
Accusativeinvanīyam invanīye invanīyāni
Instrumentalinvanīyena invanīyābhyām invanīyaiḥ
Dativeinvanīyāya invanīyābhyām invanīyebhyaḥ
Ablativeinvanīyāt invanīyābhyām invanīyebhyaḥ
Genitiveinvanīyasya invanīyayoḥ invanīyānām
Locativeinvanīye invanīyayoḥ invanīyeṣu

Compound invanīya -

Adverb -invanīyam -invanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria