Declension table of ?invanīya

Deva

MasculineSingularDualPlural
Nominativeinvanīyaḥ invanīyau invanīyāḥ
Vocativeinvanīya invanīyau invanīyāḥ
Accusativeinvanīyam invanīyau invanīyān
Instrumentalinvanīyena invanīyābhyām invanīyaiḥ invanīyebhiḥ
Dativeinvanīyāya invanīyābhyām invanīyebhyaḥ
Ablativeinvanīyāt invanīyābhyām invanīyebhyaḥ
Genitiveinvanīyasya invanīyayoḥ invanīyānām
Locativeinvanīye invanīyayoḥ invanīyeṣu

Compound invanīya -

Adverb -invanīyam -invanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria