Declension table of ?indyamāna

Deva

NeuterSingularDualPlural
Nominativeindyamānam indyamāne indyamānāni
Vocativeindyamāna indyamāne indyamānāni
Accusativeindyamānam indyamāne indyamānāni
Instrumentalindyamānena indyamānābhyām indyamānaiḥ
Dativeindyamānāya indyamānābhyām indyamānebhyaḥ
Ablativeindyamānāt indyamānābhyām indyamānebhyaḥ
Genitiveindyamānasya indyamānayoḥ indyamānānām
Locativeindyamāne indyamānayoḥ indyamāneṣu

Compound indyamāna -

Adverb -indyamānam -indyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria