Declension table of ?indyamāna

Deva

MasculineSingularDualPlural
Nominativeindyamānaḥ indyamānau indyamānāḥ
Vocativeindyamāna indyamānau indyamānāḥ
Accusativeindyamānam indyamānau indyamānān
Instrumentalindyamānena indyamānābhyām indyamānaiḥ indyamānebhiḥ
Dativeindyamānāya indyamānābhyām indyamānebhyaḥ
Ablativeindyamānāt indyamānābhyām indyamānebhyaḥ
Genitiveindyamānasya indyamānayoḥ indyamānānām
Locativeindyamāne indyamānayoḥ indyamāneṣu

Compound indyamāna -

Adverb -indyamānam -indyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria