सुबन्तावली ?इन्द्रत्वोत

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्रत्वोतः इन्द्रत्वोतौ इन्द्रत्वोताः
सम्बोधनम्इन्द्रत्वोत इन्द्रत्वोतौ इन्द्रत्वोताः
द्वितीयाइन्द्रत्वोतम् इन्द्रत्वोतौ इन्द्रत्वोतान्
तृतीयाइन्द्रत्वोतेन इन्द्रत्वोताभ्याम् इन्द्रत्वोतैः इन्द्रत्वोतेभिः
चतुर्थीइन्द्रत्वोताय इन्द्रत्वोताभ्याम् इन्द्रत्वोतेभ्यः
पञ्चमीइन्द्रत्वोतात् इन्द्रत्वोताभ्याम् इन्द्रत्वोतेभ्यः
षष्ठीइन्द्रत्वोतस्य इन्द्रत्वोतयोः इन्द्रत्वोतानाम्
सप्तमीइन्द्रत्वोते इन्द्रत्वोतयोः इन्द्रत्वोतेषु

समास इन्द्रत्वोत

अव्यय ॰इन्द्रत्वोतम् ॰इन्द्रत्वोतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria