सुबन्तावली ?इन्द्रसुपर्ण

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्रसुपर्णः इन्द्रसुपर्णौ इन्द्रसुपर्णाः
सम्बोधनम्इन्द्रसुपर्ण इन्द्रसुपर्णौ इन्द्रसुपर्णाः
द्वितीयाइन्द्रसुपर्णम् इन्द्रसुपर्णौ इन्द्रसुपर्णान्
तृतीयाइन्द्रसुपर्णेन इन्द्रसुपर्णाभ्याम् इन्द्रसुपर्णैः इन्द्रसुपर्णेभिः
चतुर्थीइन्द्रसुपर्णाय इन्द्रसुपर्णाभ्याम् इन्द्रसुपर्णेभ्यः
पञ्चमीइन्द्रसुपर्णात् इन्द्रसुपर्णाभ्याम् इन्द्रसुपर्णेभ्यः
षष्ठीइन्द्रसुपर्णस्य इन्द्रसुपर्णयोः इन्द्रसुपर्णानाम्
सप्तमीइन्द्रसुपर्णे इन्द्रसुपर्णयोः इन्द्रसुपर्णेषु

समास इन्द्रसुपर्ण

अव्यय ॰इन्द्रसुपर्णम् ॰इन्द्रसुपर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria