सुबन्तावली ?इन्द्रलुप्त

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्रलुप्तः इन्द्रलुप्तौ इन्द्रलुप्ताः
सम्बोधनम्इन्द्रलुप्त इन्द्रलुप्तौ इन्द्रलुप्ताः
द्वितीयाइन्द्रलुप्तम् इन्द्रलुप्तौ इन्द्रलुप्तान्
तृतीयाइन्द्रलुप्तेन इन्द्रलुप्ताभ्याम् इन्द्रलुप्तैः इन्द्रलुप्तेभिः
चतुर्थीइन्द्रलुप्ताय इन्द्रलुप्ताभ्याम् इन्द्रलुप्तेभ्यः
पञ्चमीइन्द्रलुप्तात् इन्द्रलुप्ताभ्याम् इन्द्रलुप्तेभ्यः
षष्ठीइन्द्रलुप्तस्य इन्द्रलुप्तयोः इन्द्रलुप्तानाम्
सप्तमीइन्द्रलुप्ते इन्द्रलुप्तयोः इन्द्रलुप्तेषु

समास इन्द्रलुप्त

अव्यय ॰इन्द्रलुप्तम् ॰इन्द्रलुप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria