सुबन्तावली ?इन्द्रलोकेश

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्रलोकेशः इन्द्रलोकेशौ इन्द्रलोकेशाः
सम्बोधनम्इन्द्रलोकेश इन्द्रलोकेशौ इन्द्रलोकेशाः
द्वितीयाइन्द्रलोकेशम् इन्द्रलोकेशौ इन्द्रलोकेशान्
तृतीयाइन्द्रलोकेशेन इन्द्रलोकेशाभ्याम् इन्द्रलोकेशैः इन्द्रलोकेशेभिः
चतुर्थीइन्द्रलोकेशाय इन्द्रलोकेशाभ्याम् इन्द्रलोकेशेभ्यः
पञ्चमीइन्द्रलोकेशात् इन्द्रलोकेशाभ्याम् इन्द्रलोकेशेभ्यः
षष्ठीइन्द्रलोकेशस्य इन्द्रलोकेशयोः इन्द्रलोकेशानाम्
सप्तमीइन्द्रलोकेशे इन्द्रलोकेशयोः इन्द्रलोकेशेषु

समास इन्द्रलोकेश

अव्यय ॰इन्द्रलोकेशम् ॰इन्द्रलोकेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria