सुबन्तावली ?इन्द्रजालिक

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्रजालिकः इन्द्रजालिकौ इन्द्रजालिकाः
सम्बोधनम्इन्द्रजालिक इन्द्रजालिकौ इन्द्रजालिकाः
द्वितीयाइन्द्रजालिकम् इन्द्रजालिकौ इन्द्रजालिकान्
तृतीयाइन्द्रजालिकेन इन्द्रजालिकाभ्याम् इन्द्रजालिकैः इन्द्रजालिकेभिः
चतुर्थीइन्द्रजालिकाय इन्द्रजालिकाभ्याम् इन्द्रजालिकेभ्यः
पञ्चमीइन्द्रजालिकात् इन्द्रजालिकाभ्याम् इन्द्रजालिकेभ्यः
षष्ठीइन्द्रजालिकस्य इन्द्रजालिकयोः इन्द्रजालिकानाम्
सप्तमीइन्द्रजालिके इन्द्रजालिकयोः इन्द्रजालिकेषु

समास इन्द्रजालिक

अव्यय ॰इन्द्रजालिकम् ॰इन्द्रजालिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria