सुबन्तावली ?इन्द्रध्रुव

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्रध्रुवः इन्द्रध्रुवौ इन्द्रध्रुवाः
सम्बोधनम्इन्द्रध्रुव इन्द्रध्रुवौ इन्द्रध्रुवाः
द्वितीयाइन्द्रध्रुवम् इन्द्रध्रुवौ इन्द्रध्रुवान्
तृतीयाइन्द्रध्रुवेण इन्द्रध्रुवाभ्याम् इन्द्रध्रुवैः इन्द्रध्रुवेभिः
चतुर्थीइन्द्रध्रुवाय इन्द्रध्रुवाभ्याम् इन्द्रध्रुवेभ्यः
पञ्चमीइन्द्रध्रुवात् इन्द्रध्रुवाभ्याम् इन्द्रध्रुवेभ्यः
षष्ठीइन्द्रध्रुवस्य इन्द्रध्रुवयोः इन्द्रध्रुवाणाम्
सप्तमीइन्द्रध्रुवे इन्द्रध्रुवयोः इन्द्रध्रुवेषु

समास इन्द्रध्रुव

अव्यय ॰इन्द्रध्रुवम् ॰इन्द्रध्रुवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria