Declension table of ?inditavya

Deva

NeuterSingularDualPlural
Nominativeinditavyam inditavye inditavyāni
Vocativeinditavya inditavye inditavyāni
Accusativeinditavyam inditavye inditavyāni
Instrumentalinditavyena inditavyābhyām inditavyaiḥ
Dativeinditavyāya inditavyābhyām inditavyebhyaḥ
Ablativeinditavyāt inditavyābhyām inditavyebhyaḥ
Genitiveinditavyasya inditavyayoḥ inditavyānām
Locativeinditavye inditavyayoḥ inditavyeṣu

Compound inditavya -

Adverb -inditavyam -inditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria