Declension table of ?inditavat

Deva

NeuterSingularDualPlural
Nominativeinditavat inditavantī inditavatī inditavanti
Vocativeinditavat inditavantī inditavatī inditavanti
Accusativeinditavat inditavantī inditavatī inditavanti
Instrumentalinditavatā inditavadbhyām inditavadbhiḥ
Dativeinditavate inditavadbhyām inditavadbhyaḥ
Ablativeinditavataḥ inditavadbhyām inditavadbhyaḥ
Genitiveinditavataḥ inditavatoḥ inditavatām
Locativeinditavati inditavatoḥ inditavatsu

Adverb -inditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria