Declension table of ?inditavat

Deva

MasculineSingularDualPlural
Nominativeinditavān inditavantau inditavantaḥ
Vocativeinditavan inditavantau inditavantaḥ
Accusativeinditavantam inditavantau inditavataḥ
Instrumentalinditavatā inditavadbhyām inditavadbhiḥ
Dativeinditavate inditavadbhyām inditavadbhyaḥ
Ablativeinditavataḥ inditavadbhyām inditavadbhyaḥ
Genitiveinditavataḥ inditavatoḥ inditavatām
Locativeinditavati inditavatoḥ inditavatsu

Compound inditavat -

Adverb -inditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria