Declension table of ?inditā

Deva

FeminineSingularDualPlural
Nominativeinditā indite inditāḥ
Vocativeindite indite inditāḥ
Accusativeinditām indite inditāḥ
Instrumentalinditayā inditābhyām inditābhiḥ
Dativeinditāyai inditābhyām inditābhyaḥ
Ablativeinditāyāḥ inditābhyām inditābhyaḥ
Genitiveinditāyāḥ inditayoḥ inditānām
Locativeinditāyām inditayoḥ inditāsu

Adverb -inditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria