Declension table of ?indiṣyat

Deva

NeuterSingularDualPlural
Nominativeindiṣyat indiṣyantī indiṣyatī indiṣyanti
Vocativeindiṣyat indiṣyantī indiṣyatī indiṣyanti
Accusativeindiṣyat indiṣyantī indiṣyatī indiṣyanti
Instrumentalindiṣyatā indiṣyadbhyām indiṣyadbhiḥ
Dativeindiṣyate indiṣyadbhyām indiṣyadbhyaḥ
Ablativeindiṣyataḥ indiṣyadbhyām indiṣyadbhyaḥ
Genitiveindiṣyataḥ indiṣyatoḥ indiṣyatām
Locativeindiṣyati indiṣyatoḥ indiṣyatsu

Adverb -indiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria