Declension table of ?indiṣyat

Deva

MasculineSingularDualPlural
Nominativeindiṣyan indiṣyantau indiṣyantaḥ
Vocativeindiṣyan indiṣyantau indiṣyantaḥ
Accusativeindiṣyantam indiṣyantau indiṣyataḥ
Instrumentalindiṣyatā indiṣyadbhyām indiṣyadbhiḥ
Dativeindiṣyate indiṣyadbhyām indiṣyadbhyaḥ
Ablativeindiṣyataḥ indiṣyadbhyām indiṣyadbhyaḥ
Genitiveindiṣyataḥ indiṣyatoḥ indiṣyatām
Locativeindiṣyati indiṣyatoḥ indiṣyatsu

Compound indiṣyat -

Adverb -indiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria