सुबन्तावली ?इन्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाइन्दिष्यन्ती इन्दिष्यन्त्यौ इन्दिष्यन्त्यः
सम्बोधनम्इन्दिष्यन्ति इन्दिष्यन्त्यौ इन्दिष्यन्त्यः
द्वितीयाइन्दिष्यन्तीम् इन्दिष्यन्त्यौ इन्दिष्यन्तीः
तृतीयाइन्दिष्यन्त्या इन्दिष्यन्तीभ्याम् इन्दिष्यन्तीभिः
चतुर्थीइन्दिष्यन्त्यै इन्दिष्यन्तीभ्याम् इन्दिष्यन्तीभ्यः
पञ्चमीइन्दिष्यन्त्याः इन्दिष्यन्तीभ्याम् इन्दिष्यन्तीभ्यः
षष्ठीइन्दिष्यन्त्याः इन्दिष्यन्त्योः इन्दिष्यन्तीनाम्
सप्तमीइन्दिष्यन्त्याम् इन्दिष्यन्त्योः इन्दिष्यन्तीषु

समास इन्दिष्यन्ति इन्दिष्यन्ती

अव्यय ॰इन्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria