Declension table of ?indhya

Deva

NeuterSingularDualPlural
Nominativeindhyam indhye indhyāni
Vocativeindhya indhye indhyāni
Accusativeindhyam indhye indhyāni
Instrumentalindhyena indhyābhyām indhyaiḥ
Dativeindhyāya indhyābhyām indhyebhyaḥ
Ablativeindhyāt indhyābhyām indhyebhyaḥ
Genitiveindhyasya indhyayoḥ indhyānām
Locativeindhye indhyayoḥ indhyeṣu

Compound indhya -

Adverb -indhyam -indhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria