Declension table of ?indhikā

Deva

FeminineSingularDualPlural
Nominativeindhikā indhike indhikāḥ
Vocativeindhike indhike indhikāḥ
Accusativeindhikām indhike indhikāḥ
Instrumentalindhikayā indhikābhyām indhikābhiḥ
Dativeindhikāyai indhikābhyām indhikābhyaḥ
Ablativeindhikāyāḥ indhikābhyām indhikābhyaḥ
Genitiveindhikāyāḥ indhikayoḥ indhikānām
Locativeindhikāyām indhikayoḥ indhikāsu

Adverb -indhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria