Declension table of ?indhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeindhiṣyamāṇaḥ indhiṣyamāṇau indhiṣyamāṇāḥ
Vocativeindhiṣyamāṇa indhiṣyamāṇau indhiṣyamāṇāḥ
Accusativeindhiṣyamāṇam indhiṣyamāṇau indhiṣyamāṇān
Instrumentalindhiṣyamāṇena indhiṣyamāṇābhyām indhiṣyamāṇaiḥ indhiṣyamāṇebhiḥ
Dativeindhiṣyamāṇāya indhiṣyamāṇābhyām indhiṣyamāṇebhyaḥ
Ablativeindhiṣyamāṇāt indhiṣyamāṇābhyām indhiṣyamāṇebhyaḥ
Genitiveindhiṣyamāṇasya indhiṣyamāṇayoḥ indhiṣyamāṇānām
Locativeindhiṣyamāṇe indhiṣyamāṇayoḥ indhiṣyamāṇeṣu

Compound indhiṣyamāṇa -

Adverb -indhiṣyamāṇam -indhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria