Declension table of ?indanīya

Deva

MasculineSingularDualPlural
Nominativeindanīyaḥ indanīyau indanīyāḥ
Vocativeindanīya indanīyau indanīyāḥ
Accusativeindanīyam indanīyau indanīyān
Instrumentalindanīyena indanīyābhyām indanīyaiḥ indanīyebhiḥ
Dativeindanīyāya indanīyābhyām indanīyebhyaḥ
Ablativeindanīyāt indanīyābhyām indanīyebhyaḥ
Genitiveindanīyasya indanīyayoḥ indanīyānām
Locativeindanīye indanīyayoḥ indanīyeṣu

Compound indanīya -

Adverb -indanīyam -indanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria