Declension table of ?ilitavatī

Deva

FeminineSingularDualPlural
Nominativeilitavatī ilitavatyau ilitavatyaḥ
Vocativeilitavati ilitavatyau ilitavatyaḥ
Accusativeilitavatīm ilitavatyau ilitavatīḥ
Instrumentalilitavatyā ilitavatībhyām ilitavatībhiḥ
Dativeilitavatyai ilitavatībhyām ilitavatībhyaḥ
Ablativeilitavatyāḥ ilitavatībhyām ilitavatībhyaḥ
Genitiveilitavatyāḥ ilitavatyoḥ ilitavatīnām
Locativeilitavatyām ilitavatyoḥ ilitavatīṣu

Compound ilitavati - ilitavatī -

Adverb -ilitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria