Declension table of ?ilitavat

Deva

MasculineSingularDualPlural
Nominativeilitavān ilitavantau ilitavantaḥ
Vocativeilitavan ilitavantau ilitavantaḥ
Accusativeilitavantam ilitavantau ilitavataḥ
Instrumentalilitavatā ilitavadbhyām ilitavadbhiḥ
Dativeilitavate ilitavadbhyām ilitavadbhyaḥ
Ablativeilitavataḥ ilitavadbhyām ilitavadbhyaḥ
Genitiveilitavataḥ ilitavatoḥ ilitavatām
Locativeilitavati ilitavatoḥ ilitavatsu

Compound ilitavat -

Adverb -ilitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria