Declension table of ?ilitā

Deva

FeminineSingularDualPlural
Nominativeilitā ilite ilitāḥ
Vocativeilite ilite ilitāḥ
Accusativeilitām ilite ilitāḥ
Instrumentalilitayā ilitābhyām ilitābhiḥ
Dativeilitāyai ilitābhyām ilitābhyaḥ
Ablativeilitāyāḥ ilitābhyām ilitābhyaḥ
Genitiveilitāyāḥ ilitayoḥ ilitānām
Locativeilitāyām ilitayoḥ ilitāsu

Adverb -ilitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria