Declension table of ?ilita

Deva

MasculineSingularDualPlural
Nominativeilitaḥ ilitau ilitāḥ
Vocativeilita ilitau ilitāḥ
Accusativeilitam ilitau ilitān
Instrumentalilitena ilitābhyām ilitaiḥ ilitebhiḥ
Dativeilitāya ilitābhyām ilitebhyaḥ
Ablativeilitāt ilitābhyām ilitebhyaḥ
Genitiveilitasya ilitayoḥ ilitānām
Locativeilite ilitayoḥ iliteṣu

Compound ilita -

Adverb -ilitam -ilitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria