सुबन्तावली ?इलयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाइलयिष्यत् इलयिष्यन्ती इलयिष्यती इलयिष्यन्ति
सम्बोधनम्इलयिष्यत् इलयिष्यन्ती इलयिष्यती इलयिष्यन्ति
द्वितीयाइलयिष्यत् इलयिष्यन्ती इलयिष्यती इलयिष्यन्ति
तृतीयाइलयिष्यता इलयिष्यद्भ्याम् इलयिष्यद्भिः
चतुर्थीइलयिष्यते इलयिष्यद्भ्याम् इलयिष्यद्भ्यः
पञ्चमीइलयिष्यतः इलयिष्यद्भ्याम् इलयिष्यद्भ्यः
षष्ठीइलयिष्यतः इलयिष्यतोः इलयिष्यताम्
सप्तमीइलयिष्यति इलयिष्यतोः इलयिष्यत्सु

अव्यय ॰इलयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria