Declension table of ?ilayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeilayiṣyamāṇā ilayiṣyamāṇe ilayiṣyamāṇāḥ
Vocativeilayiṣyamāṇe ilayiṣyamāṇe ilayiṣyamāṇāḥ
Accusativeilayiṣyamāṇām ilayiṣyamāṇe ilayiṣyamāṇāḥ
Instrumentalilayiṣyamāṇayā ilayiṣyamāṇābhyām ilayiṣyamāṇābhiḥ
Dativeilayiṣyamāṇāyai ilayiṣyamāṇābhyām ilayiṣyamāṇābhyaḥ
Ablativeilayiṣyamāṇāyāḥ ilayiṣyamāṇābhyām ilayiṣyamāṇābhyaḥ
Genitiveilayiṣyamāṇāyāḥ ilayiṣyamāṇayoḥ ilayiṣyamāṇānām
Locativeilayiṣyamāṇāyām ilayiṣyamāṇayoḥ ilayiṣyamāṇāsu

Adverb -ilayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria