सुबन्तावली ?इलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाइलयिष्यमाणः इलयिष्यमाणौ इलयिष्यमाणाः
सम्बोधनम्इलयिष्यमाण इलयिष्यमाणौ इलयिष्यमाणाः
द्वितीयाइलयिष्यमाणम् इलयिष्यमाणौ इलयिष्यमाणान्
तृतीयाइलयिष्यमाणेन इलयिष्यमाणाभ्याम् इलयिष्यमाणैः इलयिष्यमाणेभिः
चतुर्थीइलयिष्यमाणाय इलयिष्यमाणाभ्याम् इलयिष्यमाणेभ्यः
पञ्चमीइलयिष्यमाणात् इलयिष्यमाणाभ्याम् इलयिष्यमाणेभ्यः
षष्ठीइलयिष्यमाणस्य इलयिष्यमाणयोः इलयिष्यमाणानाम्
सप्तमीइलयिष्यमाणे इलयिष्यमाणयोः इलयिष्यमाणेषु

समास इलयिष्यमाण

अव्यय ॰इलयिष्यमाणम् ॰इलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria