सुबन्तावली ?इलयमान

Roma

पुमान्एकद्विबहु
प्रथमाइलयमानः इलयमानौ इलयमानाः
सम्बोधनम्इलयमान इलयमानौ इलयमानाः
द्वितीयाइलयमानम् इलयमानौ इलयमानान्
तृतीयाइलयमानेन इलयमानाभ्याम् इलयमानैः इलयमानेभिः
चतुर्थीइलयमानाय इलयमानाभ्याम् इलयमानेभ्यः
पञ्चमीइलयमानात् इलयमानाभ्याम् इलयमानेभ्यः
षष्ठीइलयमानस्य इलयमानयोः इलयमानानाम्
सप्तमीइलयमाने इलयमानयोः इलयमानेषु

समास इलयमान

अव्यय ॰इलयमानम् ॰इलयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria