सुबन्तावली ?इलविल

Roma

पुमान्एकद्विबहु
प्रथमाइलविलः इलविलौ इलविलाः
सम्बोधनम्इलविल इलविलौ इलविलाः
द्वितीयाइलविलम् इलविलौ इलविलान्
तृतीयाइलविलेन इलविलाभ्याम् इलविलैः इलविलेभिः
चतुर्थीइलविलाय इलविलाभ्याम् इलविलेभ्यः
पञ्चमीइलविलात् इलविलाभ्याम् इलविलेभ्यः
षष्ठीइलविलस्य इलविलयोः इलविलानाम्
सप्तमीइलविले इलविलयोः इलविलेषु

समास इलविल

अव्यय ॰इलविलम् ॰इलविलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria