सुबन्तावली ?इलव

Roma

पुमान्एकद्विबहु
प्रथमाइलवः इलवौ इलवाः
सम्बोधनम्इलव इलवौ इलवाः
द्वितीयाइलवम् इलवौ इलवान्
तृतीयाइलवेन इलवाभ्याम् इलवैः इलवेभिः
चतुर्थीइलवाय इलवाभ्याम् इलवेभ्यः
पञ्चमीइलवात् इलवाभ्याम् इलवेभ्यः
षष्ठीइलवस्य इलवयोः इलवानाम्
सप्तमीइलवे इलवयोः इलवेषु

समास इलव

अव्यय ॰इलवम् ॰इलवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria