Declension table of ?ilantī

Deva

FeminineSingularDualPlural
Nominativeilantī ilantyau ilantyaḥ
Vocativeilanti ilantyau ilantyaḥ
Accusativeilantīm ilantyau ilantīḥ
Instrumentalilantyā ilantībhyām ilantībhiḥ
Dativeilantyai ilantībhyām ilantībhyaḥ
Ablativeilantyāḥ ilantībhyām ilantībhyaḥ
Genitiveilantyāḥ ilantyoḥ ilantīnām
Locativeilantyām ilantyoḥ ilantīṣu

Compound ilanti - ilantī -

Adverb -ilanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria